Declension table of ?vācyaliṅgaka

Deva

MasculineSingularDualPlural
Nominativevācyaliṅgakaḥ vācyaliṅgakau vācyaliṅgakāḥ
Vocativevācyaliṅgaka vācyaliṅgakau vācyaliṅgakāḥ
Accusativevācyaliṅgakam vācyaliṅgakau vācyaliṅgakān
Instrumentalvācyaliṅgakena vācyaliṅgakābhyām vācyaliṅgakaiḥ vācyaliṅgakebhiḥ
Dativevācyaliṅgakāya vācyaliṅgakābhyām vācyaliṅgakebhyaḥ
Ablativevācyaliṅgakāt vācyaliṅgakābhyām vācyaliṅgakebhyaḥ
Genitivevācyaliṅgakasya vācyaliṅgakayoḥ vācyaliṅgakānām
Locativevācyaliṅgake vācyaliṅgakayoḥ vācyaliṅgakeṣu

Compound vācyaliṅgaka -

Adverb -vācyaliṅgakam -vācyaliṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria