Declension table of ?vācyaliṅga

Deva

NeuterSingularDualPlural
Nominativevācyaliṅgam vācyaliṅge vācyaliṅgāni
Vocativevācyaliṅga vācyaliṅge vācyaliṅgāni
Accusativevācyaliṅgam vācyaliṅge vācyaliṅgāni
Instrumentalvācyaliṅgena vācyaliṅgābhyām vācyaliṅgaiḥ
Dativevācyaliṅgāya vācyaliṅgābhyām vācyaliṅgebhyaḥ
Ablativevācyaliṅgāt vācyaliṅgābhyām vācyaliṅgebhyaḥ
Genitivevācyaliṅgasya vācyaliṅgayoḥ vācyaliṅgānām
Locativevācyaliṅge vācyaliṅgayoḥ vācyaliṅgeṣu

Compound vācyaliṅga -

Adverb -vācyaliṅgam -vācyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria