Declension table of ?vācyārthatva

Deva

NeuterSingularDualPlural
Nominativevācyārthatvam vācyārthatve vācyārthatvāni
Vocativevācyārthatva vācyārthatve vācyārthatvāni
Accusativevācyārthatvam vācyārthatve vācyārthatvāni
Instrumentalvācyārthatvena vācyārthatvābhyām vācyārthatvaiḥ
Dativevācyārthatvāya vācyārthatvābhyām vācyārthatvebhyaḥ
Ablativevācyārthatvāt vācyārthatvābhyām vācyārthatvebhyaḥ
Genitivevācyārthatvasya vācyārthatvayoḥ vācyārthatvānām
Locativevācyārthatve vācyārthatvayoḥ vācyārthatveṣu

Compound vācyārthatva -

Adverb -vācyārthatvam -vācyārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria