Declension table of vācya

Deva

MasculineSingularDualPlural
Nominativevācyaḥ vācyau vācyāḥ
Vocativevācya vācyau vācyāḥ
Accusativevācyam vācyau vācyān
Instrumentalvācyena vācyābhyām vācyaiḥ vācyebhiḥ
Dativevācyāya vācyābhyām vācyebhyaḥ
Ablativevācyāt vācyābhyām vācyebhyaḥ
Genitivevācyasya vācyayoḥ vācyānām
Locativevācye vācyayoḥ vācyeṣu

Compound vācya -

Adverb -vācyam -vācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria