Declension table of ?vācitva

Deva

NeuterSingularDualPlural
Nominativevācitvam vācitve vācitvāni
Vocativevācitva vācitve vācitvāni
Accusativevācitvam vācitve vācitvāni
Instrumentalvācitvena vācitvābhyām vācitvaiḥ
Dativevācitvāya vācitvābhyām vācitvebhyaḥ
Ablativevācitvāt vācitvābhyām vācitvebhyaḥ
Genitivevācitvasya vācitvayoḥ vācitvānām
Locativevācitve vācitvayoḥ vācitveṣu

Compound vācitva -

Adverb -vācitvam -vācitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria