Declension table of vācika

Deva

MasculineSingularDualPlural
Nominativevācikaḥ vācikau vācikāḥ
Vocativevācika vācikau vācikāḥ
Accusativevācikam vācikau vācikān
Instrumentalvācikena vācikābhyām vācikaiḥ vācikebhiḥ
Dativevācikāya vācikābhyām vācikebhyaḥ
Ablativevācikāt vācikābhyām vācikebhyaḥ
Genitivevācikasya vācikayoḥ vācikānām
Locativevācike vācikayoḥ vācikeṣu

Compound vācika -

Adverb -vācikam -vācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria