Declension table of ?vācaspativallabha

Deva

MasculineSingularDualPlural
Nominativevācaspativallabhaḥ vācaspativallabhau vācaspativallabhāḥ
Vocativevācaspativallabha vācaspativallabhau vācaspativallabhāḥ
Accusativevācaspativallabham vācaspativallabhau vācaspativallabhān
Instrumentalvācaspativallabhena vācaspativallabhābhyām vācaspativallabhaiḥ vācaspativallabhebhiḥ
Dativevācaspativallabhāya vācaspativallabhābhyām vācaspativallabhebhyaḥ
Ablativevācaspativallabhāt vācaspativallabhābhyām vācaspativallabhebhyaḥ
Genitivevācaspativallabhasya vācaspativallabhayoḥ vācaspativallabhānām
Locativevācaspativallabhe vācaspativallabhayoḥ vācaspativallabheṣu

Compound vācaspativallabha -

Adverb -vācaspativallabham -vācaspativallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria