Declension table of ?vācaspatimiśra

Deva

MasculineSingularDualPlural
Nominativevācaspatimiśraḥ vācaspatimiśrau vācaspatimiśrāḥ
Vocativevācaspatimiśra vācaspatimiśrau vācaspatimiśrāḥ
Accusativevācaspatimiśram vācaspatimiśrau vācaspatimiśrān
Instrumentalvācaspatimiśreṇa vācaspatimiśrābhyām vācaspatimiśraiḥ vācaspatimiśrebhiḥ
Dativevācaspatimiśrāya vācaspatimiśrābhyām vācaspatimiśrebhyaḥ
Ablativevācaspatimiśrāt vācaspatimiśrābhyām vācaspatimiśrebhyaḥ
Genitivevācaspatimiśrasya vācaspatimiśrayoḥ vācaspatimiśrāṇām
Locativevācaspatimiśre vācaspatimiśrayoḥ vācaspatimiśreṣu

Compound vācaspatimiśra -

Adverb -vācaspatimiśram -vācaspatimiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria