Declension table of ?vācaspatigovinda

Deva

MasculineSingularDualPlural
Nominativevācaspatigovindaḥ vācaspatigovindau vācaspatigovindāḥ
Vocativevācaspatigovinda vācaspatigovindau vācaspatigovindāḥ
Accusativevācaspatigovindam vācaspatigovindau vācaspatigovindān
Instrumentalvācaspatigovindena vācaspatigovindābhyām vācaspatigovindaiḥ vācaspatigovindebhiḥ
Dativevācaspatigovindāya vācaspatigovindābhyām vācaspatigovindebhyaḥ
Ablativevācaspatigovindāt vācaspatigovindābhyām vācaspatigovindebhyaḥ
Genitivevācaspatigovindasya vācaspatigovindayoḥ vācaspatigovindānām
Locativevācaspatigovinde vācaspatigovindayoḥ vācaspatigovindeṣu

Compound vācaspatigovinda -

Adverb -vācaspatigovindam -vācaspatigovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria