Declension table of ?vācaspatibhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativevācaspatibhaṭṭācāryaḥ vācaspatibhaṭṭācāryau vācaspatibhaṭṭācāryāḥ
Vocativevācaspatibhaṭṭācārya vācaspatibhaṭṭācāryau vācaspatibhaṭṭācāryāḥ
Accusativevācaspatibhaṭṭācāryam vācaspatibhaṭṭācāryau vācaspatibhaṭṭācāryān
Instrumentalvācaspatibhaṭṭācāryeṇa vācaspatibhaṭṭācāryābhyām vācaspatibhaṭṭācāryaiḥ vācaspatibhaṭṭācāryebhiḥ
Dativevācaspatibhaṭṭācāryāya vācaspatibhaṭṭācāryābhyām vācaspatibhaṭṭācāryebhyaḥ
Ablativevācaspatibhaṭṭācāryāt vācaspatibhaṭṭācāryābhyām vācaspatibhaṭṭācāryebhyaḥ
Genitivevācaspatibhaṭṭācāryasya vācaspatibhaṭṭācāryayoḥ vācaspatibhaṭṭācāryāṇām
Locativevācaspatibhaṭṭācārye vācaspatibhaṭṭācāryayoḥ vācaspatibhaṭṭācāryeṣu

Compound vācaspatibhaṭṭācārya -

Adverb -vācaspatibhaṭṭācāryam -vācaspatibhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria