Declension table of ?vācaspata

Deva

MasculineSingularDualPlural
Nominativevācaspataḥ vācaspatau vācaspatāḥ
Vocativevācaspata vācaspatau vācaspatāḥ
Accusativevācaspatam vācaspatau vācaspatān
Instrumentalvācaspatena vācaspatābhyām vācaspataiḥ vācaspatebhiḥ
Dativevācaspatāya vācaspatābhyām vācaspatebhyaḥ
Ablativevācaspatāt vācaspatābhyām vācaspatebhyaḥ
Genitivevācaspatasya vācaspatayoḥ vācaspatānām
Locativevācaspate vācaspatayoḥ vācaspateṣu

Compound vācaspata -

Adverb -vācaspatam -vācaspatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria