Declension table of ?vācasāmpati

Deva

MasculineSingularDualPlural
Nominativevācasāmpatiḥ vācasāmpatī vācasāmpatayaḥ
Vocativevācasāmpate vācasāmpatī vācasāmpatayaḥ
Accusativevācasāmpatim vācasāmpatī vācasāmpatīn
Instrumentalvācasāmpatinā vācasāmpatibhyām vācasāmpatibhiḥ
Dativevācasāmpataye vācasāmpatibhyām vācasāmpatibhyaḥ
Ablativevācasāmpateḥ vācasāmpatibhyām vācasāmpatibhyaḥ
Genitivevācasāmpateḥ vācasāmpatyoḥ vācasāmpatīnām
Locativevācasāmpatau vācasāmpatyoḥ vācasāmpatiṣu

Compound vācasāmpati -

Adverb -vācasāmpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria