Declension table of vācanaka

Deva

NeuterSingularDualPlural
Nominativevācanakam vācanake vācanakāni
Vocativevācanaka vācanake vācanakāni
Accusativevācanakam vācanake vācanakāni
Instrumentalvācanakena vācanakābhyām vācanakaiḥ
Dativevācanakāya vācanakābhyām vācanakebhyaḥ
Ablativevācanakāt vācanakābhyām vācanakebhyaḥ
Genitivevācanakasya vācanakayoḥ vācanakānām
Locativevācanake vācanakayoḥ vācanakeṣu

Compound vācanaka -

Adverb -vācanakam -vācanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria