Declension table of ?vācaminva

Deva

NeuterSingularDualPlural
Nominativevācaminvam vācaminve vācaminvāni
Vocativevācaminva vācaminve vācaminvāni
Accusativevācaminvam vācaminve vācaminvāni
Instrumentalvācaminvena vācaminvābhyām vācaminvaiḥ
Dativevācaminvāya vācaminvābhyām vācaminvebhyaḥ
Ablativevācaminvāt vācaminvābhyām vācaminvebhyaḥ
Genitivevācaminvasya vācaminvayoḥ vācaminvānām
Locativevācaminve vācaminvayoḥ vācaminveṣu

Compound vācaminva -

Adverb -vācaminvam -vācaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria