Declension table of ?vācamīṅkhayā

Deva

FeminineSingularDualPlural
Nominativevācamīṅkhayā vācamīṅkhaye vācamīṅkhayāḥ
Vocativevācamīṅkhaye vācamīṅkhaye vācamīṅkhayāḥ
Accusativevācamīṅkhayām vācamīṅkhaye vācamīṅkhayāḥ
Instrumentalvācamīṅkhayayā vācamīṅkhayābhyām vācamīṅkhayābhiḥ
Dativevācamīṅkhayāyai vācamīṅkhayābhyām vācamīṅkhayābhyaḥ
Ablativevācamīṅkhayāyāḥ vācamīṅkhayābhyām vācamīṅkhayābhyaḥ
Genitivevācamīṅkhayāyāḥ vācamīṅkhayayoḥ vācamīṅkhayānām
Locativevācamīṅkhayāyām vācamīṅkhayayoḥ vācamīṅkhayāsu

Adverb -vācamīṅkhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria