Declension table of ?vācamīṅkhaya

Deva

NeuterSingularDualPlural
Nominativevācamīṅkhayam vācamīṅkhaye vācamīṅkhayāni
Vocativevācamīṅkhaya vācamīṅkhaye vācamīṅkhayāni
Accusativevācamīṅkhayam vācamīṅkhaye vācamīṅkhayāni
Instrumentalvācamīṅkhayena vācamīṅkhayābhyām vācamīṅkhayaiḥ
Dativevācamīṅkhayāya vācamīṅkhayābhyām vācamīṅkhayebhyaḥ
Ablativevācamīṅkhayāt vācamīṅkhayābhyām vācamīṅkhayebhyaḥ
Genitivevācamīṅkhayasya vācamīṅkhayayoḥ vācamīṅkhayānām
Locativevācamīṅkhaye vācamīṅkhayayoḥ vācamīṅkhayeṣu

Compound vācamīṅkhaya -

Adverb -vācamīṅkhayam -vācamīṅkhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria