Declension table of ?vācamīṅkhaya

Deva

MasculineSingularDualPlural
Nominativevācamīṅkhayaḥ vācamīṅkhayau vācamīṅkhayāḥ
Vocativevācamīṅkhaya vācamīṅkhayau vācamīṅkhayāḥ
Accusativevācamīṅkhayam vācamīṅkhayau vācamīṅkhayān
Instrumentalvācamīṅkhayena vācamīṅkhayābhyām vācamīṅkhayaiḥ vācamīṅkhayebhiḥ
Dativevācamīṅkhayāya vācamīṅkhayābhyām vācamīṅkhayebhyaḥ
Ablativevācamīṅkhayāt vācamīṅkhayābhyām vācamīṅkhayebhyaḥ
Genitivevācamīṅkhayasya vācamīṅkhayayoḥ vācamīṅkhayānām
Locativevācamīṅkhaye vācamīṅkhayayoḥ vācamīṅkhayeṣu

Compound vācamīṅkhaya -

Adverb -vācamīṅkhayam -vācamīṅkhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria