Declension table of ?vācakūṭī

Deva

FeminineSingularDualPlural
Nominativevācakūṭī vācakūṭyau vācakūṭyaḥ
Vocativevācakūṭi vācakūṭyau vācakūṭyaḥ
Accusativevācakūṭīm vācakūṭyau vācakūṭīḥ
Instrumentalvācakūṭyā vācakūṭībhyām vācakūṭībhiḥ
Dativevācakūṭyai vācakūṭībhyām vācakūṭībhyaḥ
Ablativevācakūṭyāḥ vācakūṭībhyām vācakūṭībhyaḥ
Genitivevācakūṭyāḥ vācakūṭyoḥ vācakūṭīnām
Locativevācakūṭyām vācakūṭyoḥ vācakūṭīṣu

Compound vācakūṭi - vācakūṭī -

Adverb -vācakūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria