Declension table of vācakatva

Deva

NeuterSingularDualPlural
Nominativevācakatvam vācakatve vācakatvāni
Vocativevācakatva vācakatve vācakatvāni
Accusativevācakatvam vācakatve vācakatvāni
Instrumentalvācakatvena vācakatvābhyām vācakatvaiḥ
Dativevācakatvāya vācakatvābhyām vācakatvebhyaḥ
Ablativevācakatvāt vācakatvābhyām vācakatvebhyaḥ
Genitivevācakatvasya vācakatvayoḥ vācakatvānām
Locativevācakatve vācakatvayoḥ vācakatveṣu

Compound vācakatva -

Adverb -vācakatvam -vācakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria