Declension table of ?vācakapada

Deva

NeuterSingularDualPlural
Nominativevācakapadam vācakapade vācakapadāni
Vocativevācakapada vācakapade vācakapadāni
Accusativevācakapadam vācakapade vācakapadāni
Instrumentalvācakapadena vācakapadābhyām vācakapadaiḥ
Dativevācakapadāya vācakapadābhyām vācakapadebhyaḥ
Ablativevācakapadāt vācakapadābhyām vācakapadebhyaḥ
Genitivevācakapadasya vācakapadayoḥ vācakapadānām
Locativevācakapade vācakapadayoḥ vācakapadeṣu

Compound vācakapada -

Adverb -vācakapadam -vācakapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria