Declension table of ?vācakācārya

Deva

MasculineSingularDualPlural
Nominativevācakācāryaḥ vācakācāryau vācakācāryāḥ
Vocativevācakācārya vācakācāryau vācakācāryāḥ
Accusativevācakācāryam vācakācāryau vācakācāryān
Instrumentalvācakācāryeṇa vācakācāryābhyām vācakācāryaiḥ vācakācāryebhiḥ
Dativevācakācāryāya vācakācāryābhyām vācakācāryebhyaḥ
Ablativevācakācāryāt vācakācāryābhyām vācakācāryebhyaḥ
Genitivevācakācāryasya vācakācāryayoḥ vācakācāryāṇām
Locativevācakācārye vācakācāryayoḥ vācakācāryeṣu

Compound vācakācārya -

Adverb -vācakācāryam -vācakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria