Declension table of vācaka

Deva

MasculineSingularDualPlural
Nominativevācakaḥ vācakau vācakāḥ
Vocativevācaka vācakau vācakāḥ
Accusativevācakam vācakau vācakān
Instrumentalvācakena vācakābhyām vācakaiḥ vācakebhiḥ
Dativevācakāya vācakābhyām vācakebhyaḥ
Ablativevācakāt vācakābhyām vācakebhyaḥ
Genitivevācakasya vācakayoḥ vācakānām
Locativevācake vācakayoḥ vācakeṣu

Compound vācaka -

Adverb -vācakam -vācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria