Declension table of ?vācāyana

Deva

MasculineSingularDualPlural
Nominativevācāyanaḥ vācāyanau vācāyanāḥ
Vocativevācāyana vācāyanau vācāyanāḥ
Accusativevācāyanam vācāyanau vācāyanān
Instrumentalvācāyanena vācāyanābhyām vācāyanaiḥ vācāyanebhiḥ
Dativevācāyanāya vācāyanābhyām vācāyanebhyaḥ
Ablativevācāyanāt vācāyanābhyām vācāyanebhyaḥ
Genitivevācāyanasya vācāyanayoḥ vācāyanānām
Locativevācāyane vācāyanayoḥ vācāyaneṣu

Compound vācāyana -

Adverb -vācāyanam -vācāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria