Declension table of ?vācāviruddhā

Deva

FeminineSingularDualPlural
Nominativevācāviruddhā vācāviruddhe vācāviruddhāḥ
Vocativevācāviruddhe vācāviruddhe vācāviruddhāḥ
Accusativevācāviruddhām vācāviruddhe vācāviruddhāḥ
Instrumentalvācāviruddhayā vācāviruddhābhyām vācāviruddhābhiḥ
Dativevācāviruddhāyai vācāviruddhābhyām vācāviruddhābhyaḥ
Ablativevācāviruddhāyāḥ vācāviruddhābhyām vācāviruddhābhyaḥ
Genitivevācāviruddhāyāḥ vācāviruddhayoḥ vācāviruddhānām
Locativevācāviruddhāyām vācāviruddhayoḥ vācāviruddhāsu

Adverb -vācāviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria