Declension table of ?vācāviruddha

Deva

MasculineSingularDualPlural
Nominativevācāviruddhaḥ vācāviruddhau vācāviruddhāḥ
Vocativevācāviruddha vācāviruddhau vācāviruddhāḥ
Accusativevācāviruddham vācāviruddhau vācāviruddhān
Instrumentalvācāviruddhena vācāviruddhābhyām vācāviruddhaiḥ vācāviruddhebhiḥ
Dativevācāviruddhāya vācāviruddhābhyām vācāviruddhebhyaḥ
Ablativevācāviruddhāt vācāviruddhābhyām vācāviruddhebhyaḥ
Genitivevācāviruddhasya vācāviruddhayoḥ vācāviruddhānām
Locativevācāviruddhe vācāviruddhayoḥ vācāviruddheṣu

Compound vācāviruddha -

Adverb -vācāviruddham -vācāviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria