Declension table of ?vācāvṛddha

Deva

MasculineSingularDualPlural
Nominativevācāvṛddhaḥ vācāvṛddhau vācāvṛddhāḥ
Vocativevācāvṛddha vācāvṛddhau vācāvṛddhāḥ
Accusativevācāvṛddham vācāvṛddhau vācāvṛddhān
Instrumentalvācāvṛddhena vācāvṛddhābhyām vācāvṛddhaiḥ vācāvṛddhebhiḥ
Dativevācāvṛddhāya vācāvṛddhābhyām vācāvṛddhebhyaḥ
Ablativevācāvṛddhāt vācāvṛddhābhyām vācāvṛddhebhyaḥ
Genitivevācāvṛddhasya vācāvṛddhayoḥ vācāvṛddhānām
Locativevācāvṛddhe vācāvṛddhayoḥ vācāvṛddheṣu

Compound vācāvṛddha -

Adverb -vācāvṛddham -vācāvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria