Declension table of ?vācāstenā

Deva

FeminineSingularDualPlural
Nominativevācāstenā vācāstene vācāstenāḥ
Vocativevācāstene vācāstene vācāstenāḥ
Accusativevācāstenām vācāstene vācāstenāḥ
Instrumentalvācāstenayā vācāstenābhyām vācāstenābhiḥ
Dativevācāstenāyai vācāstenābhyām vācāstenābhyaḥ
Ablativevācāstenāyāḥ vācāstenābhyām vācāstenābhyaḥ
Genitivevācāstenāyāḥ vācāstenayoḥ vācāstenānām
Locativevācāstenāyām vācāstenayoḥ vācāstenāsu

Adverb -vācāstenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria