Declension table of ?vācāstena

Deva

MasculineSingularDualPlural
Nominativevācāstenaḥ vācāstenau vācāstenāḥ
Vocativevācāstena vācāstenau vācāstenāḥ
Accusativevācāstenam vācāstenau vācāstenān
Instrumentalvācāstenena vācāstenābhyām vācāstenaiḥ vācāstenebhiḥ
Dativevācāstenāya vācāstenābhyām vācāstenebhyaḥ
Ablativevācāstenāt vācāstenābhyām vācāstenebhyaḥ
Genitivevācāstenasya vācāstenayoḥ vācāstenānām
Locativevācāstene vācāstenayoḥ vācāsteneṣu

Compound vācāstena -

Adverb -vācāstenam -vācāstenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria