Declension table of ?vācārambhaṇa

Deva

NeuterSingularDualPlural
Nominativevācārambhaṇam vācārambhaṇe vācārambhaṇāni
Vocativevācārambhaṇa vācārambhaṇe vācārambhaṇāni
Accusativevācārambhaṇam vācārambhaṇe vācārambhaṇāni
Instrumentalvācārambhaṇena vācārambhaṇābhyām vācārambhaṇaiḥ
Dativevācārambhaṇāya vācārambhaṇābhyām vācārambhaṇebhyaḥ
Ablativevācārambhaṇāt vācārambhaṇābhyām vācārambhaṇebhyaḥ
Genitivevācārambhaṇasya vācārambhaṇayoḥ vācārambhaṇānām
Locativevācārambhaṇe vācārambhaṇayoḥ vācārambhaṇeṣu

Compound vācārambhaṇa -

Adverb -vācārambhaṇam -vācārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria