Declension table of ?vācālatva

Deva

NeuterSingularDualPlural
Nominativevācālatvam vācālatve vācālatvāni
Vocativevācālatva vācālatve vācālatvāni
Accusativevācālatvam vācālatve vācālatvāni
Instrumentalvācālatvena vācālatvābhyām vācālatvaiḥ
Dativevācālatvāya vācālatvābhyām vācālatvebhyaḥ
Ablativevācālatvāt vācālatvābhyām vācālatvebhyaḥ
Genitivevācālatvasya vācālatvayoḥ vācālatvānām
Locativevācālatve vācālatvayoḥ vācālatveṣu

Compound vācālatva -

Adverb -vācālatvam -vācālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria