Declension table of ?vācālatā

Deva

FeminineSingularDualPlural
Nominativevācālatā vācālate vācālatāḥ
Vocativevācālate vācālate vācālatāḥ
Accusativevācālatām vācālate vācālatāḥ
Instrumentalvācālatayā vācālatābhyām vācālatābhiḥ
Dativevācālatāyai vācālatābhyām vācālatābhyaḥ
Ablativevācālatāyāḥ vācālatābhyām vācālatābhyaḥ
Genitivevācālatāyāḥ vācālatayoḥ vācālatānām
Locativevācālatāyām vācālatayoḥ vācālatāsu

Adverb -vācālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria