Declension table of vācāla

Deva

NeuterSingularDualPlural
Nominativevācālam vācāle vācālāni
Vocativevācāla vācāle vācālāni
Accusativevācālam vācāle vācālāni
Instrumentalvācālena vācālābhyām vācālaiḥ
Dativevācālāya vācālābhyām vācālebhyaḥ
Ablativevācālāt vācālābhyām vācālebhyaḥ
Genitivevācālasya vācālayoḥ vācālānām
Locativevācāle vācālayoḥ vācāleṣu

Compound vācāla -

Adverb -vācālam -vācālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria