Declension table of vācāṭa

Deva

MasculineSingularDualPlural
Nominativevācāṭaḥ vācāṭau vācāṭāḥ
Vocativevācāṭa vācāṭau vācāṭāḥ
Accusativevācāṭam vācāṭau vācāṭān
Instrumentalvācāṭena vācāṭābhyām vācāṭaiḥ vācāṭebhiḥ
Dativevācāṭāya vācāṭābhyām vācāṭebhyaḥ
Ablativevācāṭāt vācāṭābhyām vācāṭebhyaḥ
Genitivevācāṭasya vācāṭayoḥ vācāṭānām
Locativevācāṭe vācāṭayoḥ vācāṭeṣu

Compound vācāṭa -

Adverb -vācāṭam -vācāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria