Declension table of ?vācaṃyama

Deva

NeuterSingularDualPlural
Nominativevācaṃyamam vācaṃyame vācaṃyamāni
Vocativevācaṃyama vācaṃyame vācaṃyamāni
Accusativevācaṃyamam vācaṃyame vācaṃyamāni
Instrumentalvācaṃyamena vācaṃyamābhyām vācaṃyamaiḥ
Dativevācaṃyamāya vācaṃyamābhyām vācaṃyamebhyaḥ
Ablativevācaṃyamāt vācaṃyamābhyām vācaṃyamebhyaḥ
Genitivevācaṃyamasya vācaṃyamayoḥ vācaṃyamānām
Locativevācaṃyame vācaṃyamayoḥ vācaṃyameṣu

Compound vācaṃyama -

Adverb -vācaṃyamam -vācaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria