Declension table of ?vācanniyama

Deva

MasculineSingularDualPlural
Nominativevācanniyamaḥ vācanniyamau vācanniyamāḥ
Vocativevācanniyama vācanniyamau vācanniyamāḥ
Accusativevācanniyamam vācanniyamau vācanniyamān
Instrumentalvācanniyamena vācanniyamābhyām vācanniyamaiḥ vācanniyamebhiḥ
Dativevācanniyamāya vācanniyamābhyām vācanniyamebhyaḥ
Ablativevācanniyamāt vācanniyamābhyām vācanniyamebhyaḥ
Genitivevācanniyamasya vācanniyamayoḥ vācanniyamānām
Locativevācanniyame vācanniyamayoḥ vācanniyameṣu

Compound vācanniyama -

Adverb -vācanniyamam -vācanniyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria