Declension table of vāṭyamaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭyamaṇḍaḥ | vāṭyamaṇḍau | vāṭyamaṇḍāḥ |
Vocative | vāṭyamaṇḍa | vāṭyamaṇḍau | vāṭyamaṇḍāḥ |
Accusative | vāṭyamaṇḍam | vāṭyamaṇḍau | vāṭyamaṇḍān |
Instrumental | vāṭyamaṇḍena | vāṭyamaṇḍābhyām | vāṭyamaṇḍaiḥ |
Dative | vāṭyamaṇḍāya | vāṭyamaṇḍābhyām | vāṭyamaṇḍebhyaḥ |
Ablative | vāṭyamaṇḍāt | vāṭyamaṇḍābhyām | vāṭyamaṇḍebhyaḥ |
Genitive | vāṭyamaṇḍasya | vāṭyamaṇḍayoḥ | vāṭyamaṇḍānām |
Locative | vāṭyamaṇḍe | vāṭyamaṇḍayoḥ | vāṭyamaṇḍeṣu |