Declension table of vāṭyāyanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭyāyanī | vāṭyāyanyau | vāṭyāyanyaḥ |
Vocative | vāṭyāyani | vāṭyāyanyau | vāṭyāyanyaḥ |
Accusative | vāṭyāyanīm | vāṭyāyanyau | vāṭyāyanīḥ |
Instrumental | vāṭyāyanyā | vāṭyāyanībhyām | vāṭyāyanībhiḥ |
Dative | vāṭyāyanyai | vāṭyāyanībhyām | vāṭyāyanībhyaḥ |
Ablative | vāṭyāyanyāḥ | vāṭyāyanībhyām | vāṭyāyanībhyaḥ |
Genitive | vāṭyāyanyāḥ | vāṭyāyanyoḥ | vāṭyāyanīnām |
Locative | vāṭyāyanyām | vāṭyāyanyoḥ | vāṭyāyanīṣu |