Declension table of ?vāṭyālī

Deva

FeminineSingularDualPlural
Nominativevāṭyālī vāṭyālyau vāṭyālyaḥ
Vocativevāṭyāli vāṭyālyau vāṭyālyaḥ
Accusativevāṭyālīm vāṭyālyau vāṭyālīḥ
Instrumentalvāṭyālyā vāṭyālībhyām vāṭyālībhiḥ
Dativevāṭyālyai vāṭyālībhyām vāṭyālībhyaḥ
Ablativevāṭyālyāḥ vāṭyālībhyām vāṭyālībhyaḥ
Genitivevāṭyālyāḥ vāṭyālyoḥ vāṭyālīnām
Locativevāṭyālyām vāṭyālyoḥ vāṭyālīṣu

Compound vāṭyāli - vāṭyālī -

Adverb -vāṭyāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria