Declension table of vāṭyālīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭyālī | vāṭyālyau | vāṭyālyaḥ |
Vocative | vāṭyāli | vāṭyālyau | vāṭyālyaḥ |
Accusative | vāṭyālīm | vāṭyālyau | vāṭyālīḥ |
Instrumental | vāṭyālyā | vāṭyālībhyām | vāṭyālībhiḥ |
Dative | vāṭyālyai | vāṭyālībhyām | vāṭyālībhyaḥ |
Ablative | vāṭyālyāḥ | vāṭyālībhyām | vāṭyālībhyaḥ |
Genitive | vāṭyālyāḥ | vāṭyālyoḥ | vāṭyālīnām |
Locative | vāṭyālyām | vāṭyālyoḥ | vāṭyālīṣu |