Declension table of vāṭyālakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭyālakaḥ | vāṭyālakau | vāṭyālakāḥ |
Vocative | vāṭyālaka | vāṭyālakau | vāṭyālakāḥ |
Accusative | vāṭyālakam | vāṭyālakau | vāṭyālakān |
Instrumental | vāṭyālakena | vāṭyālakābhyām | vāṭyālakaiḥ |
Dative | vāṭyālakāya | vāṭyālakābhyām | vāṭyālakebhyaḥ |
Ablative | vāṭyālakāt | vāṭyālakābhyām | vāṭyālakebhyaḥ |
Genitive | vāṭyālakasya | vāṭyālakayoḥ | vāṭyālakānām |
Locative | vāṭyālake | vāṭyālakayoḥ | vāṭyālakeṣu |