Declension table of ?vāṭyālaka

Deva

MasculineSingularDualPlural
Nominativevāṭyālakaḥ vāṭyālakau vāṭyālakāḥ
Vocativevāṭyālaka vāṭyālakau vāṭyālakāḥ
Accusativevāṭyālakam vāṭyālakau vāṭyālakān
Instrumentalvāṭyālakena vāṭyālakābhyām vāṭyālakaiḥ vāṭyālakebhiḥ
Dativevāṭyālakāya vāṭyālakābhyām vāṭyālakebhyaḥ
Ablativevāṭyālakāt vāṭyālakābhyām vāṭyālakebhyaḥ
Genitivevāṭyālakasya vāṭyālakayoḥ vāṭyālakānām
Locativevāṭyālake vāṭyālakayoḥ vāṭyālakeṣu

Compound vāṭyālaka -

Adverb -vāṭyālakam -vāṭyālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria