Declension table of vāṭyālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭyālaḥ | vāṭyālau | vāṭyālāḥ |
Vocative | vāṭyāla | vāṭyālau | vāṭyālāḥ |
Accusative | vāṭyālam | vāṭyālau | vāṭyālān |
Instrumental | vāṭyālena | vāṭyālābhyām | vāṭyālaiḥ |
Dative | vāṭyālāya | vāṭyālābhyām | vāṭyālebhyaḥ |
Ablative | vāṭyālāt | vāṭyālābhyām | vāṭyālebhyaḥ |
Genitive | vāṭyālasya | vāṭyālayoḥ | vāṭyālānām |
Locative | vāṭyāle | vāṭyālayoḥ | vāṭyāleṣu |