Declension table of ?vāṭyāla

Deva

MasculineSingularDualPlural
Nominativevāṭyālaḥ vāṭyālau vāṭyālāḥ
Vocativevāṭyāla vāṭyālau vāṭyālāḥ
Accusativevāṭyālam vāṭyālau vāṭyālān
Instrumentalvāṭyālena vāṭyālābhyām vāṭyālaiḥ vāṭyālebhiḥ
Dativevāṭyālāya vāṭyālābhyām vāṭyālebhyaḥ
Ablativevāṭyālāt vāṭyālābhyām vāṭyālebhyaḥ
Genitivevāṭyālasya vāṭyālayoḥ vāṭyālānām
Locativevāṭyāle vāṭyālayoḥ vāṭyāleṣu

Compound vāṭyāla -

Adverb -vāṭyālam -vāṭyālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria