Declension table of ?vāṭu

Deva

MasculineSingularDualPlural
Nominativevāṭuḥ vāṭū vāṭavaḥ
Vocativevāṭo vāṭū vāṭavaḥ
Accusativevāṭum vāṭū vāṭūn
Instrumentalvāṭunā vāṭubhyām vāṭubhiḥ
Dativevāṭave vāṭubhyām vāṭubhyaḥ
Ablativevāṭoḥ vāṭubhyām vāṭubhyaḥ
Genitivevāṭoḥ vāṭvoḥ vāṭūnām
Locativevāṭau vāṭvoḥ vāṭuṣu

Compound vāṭu -

Adverb -vāṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria