Declension table of vāṭuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭuḥ | vāṭū | vāṭavaḥ |
Vocative | vāṭo | vāṭū | vāṭavaḥ |
Accusative | vāṭum | vāṭū | vāṭūn |
Instrumental | vāṭunā | vāṭubhyām | vāṭubhiḥ |
Dative | vāṭave | vāṭubhyām | vāṭubhyaḥ |
Ablative | vāṭoḥ | vāṭubhyām | vāṭubhyaḥ |
Genitive | vāṭoḥ | vāṭvoḥ | vāṭūnām |
Locative | vāṭau | vāṭvoḥ | vāṭuṣu |