Declension table of vāṭikā

Deva

FeminineSingularDualPlural
Nominativevāṭikā vāṭike vāṭikāḥ
Vocativevāṭike vāṭike vāṭikāḥ
Accusativevāṭikām vāṭike vāṭikāḥ
Instrumentalvāṭikayā vāṭikābhyām vāṭikābhiḥ
Dativevāṭikāyai vāṭikābhyām vāṭikābhyaḥ
Ablativevāṭikāyāḥ vāṭikābhyām vāṭikābhyaḥ
Genitivevāṭikāyāḥ vāṭikayoḥ vāṭikānām
Locativevāṭikāyām vāṭikayoḥ vāṭikāsu

Adverb -vāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria