Declension table of vāṭīdīrgha

Deva

MasculineSingularDualPlural
Nominativevāṭīdīrghaḥ vāṭīdīrghau vāṭīdīrghāḥ
Vocativevāṭīdīrgha vāṭīdīrghau vāṭīdīrghāḥ
Accusativevāṭīdīrgham vāṭīdīrghau vāṭīdīrghān
Instrumentalvāṭīdīrgheṇa vāṭīdīrghābhyām vāṭīdīrghaiḥ
Dativevāṭīdīrghāya vāṭīdīrghābhyām vāṭīdīrghebhyaḥ
Ablativevāṭīdīrghāt vāṭīdīrghābhyām vāṭīdīrghebhyaḥ
Genitivevāṭīdīrghasya vāṭīdīrghayoḥ vāṭīdīrghāṇām
Locativevāṭīdīrghe vāṭīdīrghayoḥ vāṭīdīrgheṣu

Compound vāṭīdīrgha -

Adverb -vāṭīdīrgham -vāṭīdīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria