Declension table of vāṭīdīrghaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭīdīrghaḥ | vāṭīdīrghau | vāṭīdīrghāḥ |
Vocative | vāṭīdīrgha | vāṭīdīrghau | vāṭīdīrghāḥ |
Accusative | vāṭīdīrgham | vāṭīdīrghau | vāṭīdīrghān |
Instrumental | vāṭīdīrgheṇa | vāṭīdīrghābhyām | vāṭīdīrghaiḥ |
Dative | vāṭīdīrghāya | vāṭīdīrghābhyām | vāṭīdīrghebhyaḥ |
Ablative | vāṭīdīrghāt | vāṭīdīrghābhyām | vāṭīdīrghebhyaḥ |
Genitive | vāṭīdīrghasya | vāṭīdīrghayoḥ | vāṭīdīrghāṇām |
Locative | vāṭīdīrghe | vāṭīdīrghayoḥ | vāṭīdīrgheṣu |