Declension table of vāṭidīrghaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭidīrghaḥ | vāṭidīrghau | vāṭidīrghāḥ |
Vocative | vāṭidīrgha | vāṭidīrghau | vāṭidīrghāḥ |
Accusative | vāṭidīrgham | vāṭidīrghau | vāṭidīrghān |
Instrumental | vāṭidīrgheṇa | vāṭidīrghābhyām | vāṭidīrghaiḥ |
Dative | vāṭidīrghāya | vāṭidīrghābhyām | vāṭidīrghebhyaḥ |
Ablative | vāṭidīrghāt | vāṭidīrghābhyām | vāṭidīrghebhyaḥ |
Genitive | vāṭidīrghasya | vāṭidīrghayoḥ | vāṭidīrghāṇām |
Locative | vāṭidīrghe | vāṭidīrghayoḥ | vāṭidīrgheṣu |