Declension table of ?vāṭidīrgha

Deva

MasculineSingularDualPlural
Nominativevāṭidīrghaḥ vāṭidīrghau vāṭidīrghāḥ
Vocativevāṭidīrgha vāṭidīrghau vāṭidīrghāḥ
Accusativevāṭidīrgham vāṭidīrghau vāṭidīrghān
Instrumentalvāṭidīrgheṇa vāṭidīrghābhyām vāṭidīrghaiḥ vāṭidīrghebhiḥ
Dativevāṭidīrghāya vāṭidīrghābhyām vāṭidīrghebhyaḥ
Ablativevāṭidīrghāt vāṭidīrghābhyām vāṭidīrghebhyaḥ
Genitivevāṭidīrghasya vāṭidīrghayoḥ vāṭidīrghāṇām
Locativevāṭidīrghe vāṭidīrghayoḥ vāṭidīrgheṣu

Compound vāṭidīrgha -

Adverb -vāṭidīrgham -vāṭidīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria