Declension table of ?vāṭaśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativevāṭaśṛṅkhalā vāṭaśṛṅkhale vāṭaśṛṅkhalāḥ
Vocativevāṭaśṛṅkhale vāṭaśṛṅkhale vāṭaśṛṅkhalāḥ
Accusativevāṭaśṛṅkhalām vāṭaśṛṅkhale vāṭaśṛṅkhalāḥ
Instrumentalvāṭaśṛṅkhalayā vāṭaśṛṅkhalābhyām vāṭaśṛṅkhalābhiḥ
Dativevāṭaśṛṅkhalāyai vāṭaśṛṅkhalābhyām vāṭaśṛṅkhalābhyaḥ
Ablativevāṭaśṛṅkhalāyāḥ vāṭaśṛṅkhalābhyām vāṭaśṛṅkhalābhyaḥ
Genitivevāṭaśṛṅkhalāyāḥ vāṭaśṛṅkhalayoḥ vāṭaśṛṅkhalānām
Locativevāṭaśṛṅkhalāyām vāṭaśṛṅkhalayoḥ vāṭaśṛṅkhalāsu

Adverb -vāṭaśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria