Declension table of ?vāṭara

Deva

NeuterSingularDualPlural
Nominativevāṭaram vāṭare vāṭarāṇi
Vocativevāṭara vāṭare vāṭarāṇi
Accusativevāṭaram vāṭare vāṭarāṇi
Instrumentalvāṭareṇa vāṭarābhyām vāṭaraiḥ
Dativevāṭarāya vāṭarābhyām vāṭarebhyaḥ
Ablativevāṭarāt vāṭarābhyām vāṭarebhyaḥ
Genitivevāṭarasya vāṭarayoḥ vāṭarāṇām
Locativevāṭare vāṭarayoḥ vāṭareṣu

Compound vāṭara -

Adverb -vāṭaram -vāṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria