Declension table of vāṭamūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṭamūlam | vāṭamūle | vāṭamūlāni |
Vocative | vāṭamūla | vāṭamūle | vāṭamūlāni |
Accusative | vāṭamūlam | vāṭamūle | vāṭamūlāni |
Instrumental | vāṭamūlena | vāṭamūlābhyām | vāṭamūlaiḥ |
Dative | vāṭamūlāya | vāṭamūlābhyām | vāṭamūlebhyaḥ |
Ablative | vāṭamūlāt | vāṭamūlābhyām | vāṭamūlebhyaḥ |
Genitive | vāṭamūlasya | vāṭamūlayoḥ | vāṭamūlānām |
Locative | vāṭamūle | vāṭamūlayoḥ | vāṭamūleṣu |