Declension table of vāṭadhāna

Deva

MasculineSingularDualPlural
Nominativevāṭadhānaḥ vāṭadhānau vāṭadhānāḥ
Vocativevāṭadhāna vāṭadhānau vāṭadhānāḥ
Accusativevāṭadhānam vāṭadhānau vāṭadhānān
Instrumentalvāṭadhānena vāṭadhānābhyām vāṭadhānaiḥ
Dativevāṭadhānāya vāṭadhānābhyām vāṭadhānebhyaḥ
Ablativevāṭadhānāt vāṭadhānābhyām vāṭadhānebhyaḥ
Genitivevāṭadhānasya vāṭadhānayoḥ vāṭadhānānām
Locativevāṭadhāne vāṭadhānayoḥ vāṭadhāneṣu

Compound vāṭadhāna -

Adverb -vāṭadhānam -vāṭadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria