Declension table of vāṭa

Deva

NeuterSingularDualPlural
Nominativevāṭam vāṭe vāṭāni
Vocativevāṭa vāṭe vāṭāni
Accusativevāṭam vāṭe vāṭāni
Instrumentalvāṭena vāṭābhyām vāṭaiḥ
Dativevāṭāya vāṭābhyām vāṭebhyaḥ
Ablativevāṭāt vāṭābhyām vāṭebhyaḥ
Genitivevāṭasya vāṭayoḥ vāṭānām
Locativevāṭe vāṭayoḥ vāṭeṣu

Compound vāṭa -

Adverb -vāṭam -vāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria