Declension table of vāṭa

Deva

MasculineSingularDualPlural
Nominativevāṭaḥ vāṭau vāṭāḥ
Vocativevāṭa vāṭau vāṭāḥ
Accusativevāṭam vāṭau vāṭān
Instrumentalvāṭena vāṭābhyām vāṭaiḥ
Dativevāṭāya vāṭābhyām vāṭebhyaḥ
Ablativevāṭāt vāṭābhyām vāṭebhyaḥ
Genitivevāṭasya vāṭayoḥ vāṭānām
Locativevāṭe vāṭayoḥ vāṭeṣu

Compound vāṭa -

Adverb -vāṭam -vāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria